Original

तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः ।उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ॥ १४ ॥

Segmented

तम् न देवा न गन्धर्वा न यक्षा न च राक्षसाः उत्सहन्ते रणे सोढुम् कुपितम् सव्यसाचिनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
यक्षा यक्ष pos=n,g=m,c=1,n=p
pos=i
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
रणे रण pos=n,g=m,c=7,n=s
सोढुम् सह् pos=vi
कुपितम् कुप् pos=va,g=m,c=2,n=s,f=part
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s