Original

मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे ।तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥ १३ ॥

Segmented

मन्यसे यत् च कौन्तेयम् अर्जुनम् श्रान्तम् आहवे तस्य वीर्यम् महा-बाहो शृणु सत्येन कौरव

Analysis

Word Lemma Parse
मन्यसे मन् pos=v,p=2,n=s,l=lat
यत् यत् pos=i
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सत्येन सत्य pos=n,g=n,c=3,n=s
कौरव कौरव pos=n,g=m,c=8,n=s