Original

निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् ।विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥ १२ ॥

Segmented

निहत्य सर्व-पाञ्चालान् युद्धे कृत्वा पराक्रमम् विमोक्ष्ये कवचम् राजन् सत्येन आयुधम् आलभे

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
विमोक्ष्ये विमुच् pos=v,p=1,n=s,l=lrt
कवचम् कवच pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat