Original

स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे ।अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ।अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥ १० ॥

Segmented

स्थविरः सन् परम् शक्त्या घटे दुर्योधन-आहवे अतः परम् मया कार्यम् क्षुद्रम् विजय-गृद्धिना अनस्त्र-विद् अयम् सर्वो हन्तव्यो अस्त्र-विदा जनः

Analysis

Word Lemma Parse
स्थविरः स्थविर pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
घटे घट् pos=v,p=1,n=s,l=lat
दुर्योधन दुर्योधन pos=n,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अतः अतस् pos=i
परम् परम् pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
क्षुद्रम् क्षुद्र pos=a,g=n,c=1,n=s
विजय विजय pos=n,comp=y
गृद्धिना गृद्धिन् pos=a,g=m,c=3,n=s
अनस्त्र अनस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
अस्त्र अस्त्र pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
जनः जन pos=n,g=m,c=1,n=s