Original

संजय उवाच ।ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् ।अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥ १ ॥

Segmented

संजय उवाच ततो दुर्योधनो द्रोणम् अभिगम्य इदम् अब्रवीत् अमर्ष-वशम् आपन्नो जनयन् हर्ष-तेजस्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
हर्ष हर्ष pos=n,comp=y
तेजस् तेजस् pos=n,g=n,c=2,n=d