Original

आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् ।प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ॥ ९ ॥

Segmented

आगच्छतः तान् सहसा सर्व-उद्योगेन पाण्डवान् प्रतिजग्राह समरे द्रोणः शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
आगच्छतः आगम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
उद्योगेन उद्योग pos=n,g=m,c=3,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s