Original

तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन ।पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् ॥ ७ ॥

Segmented

तथा एव रथिनः सर्वे हस्ति-अश्वम् यत् च किंचन पादाताः च रणे द्रोणम् प्रापयन्तु महा-रथम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
रथिनः रथिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हस्ति हस्तिन् pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
पादाताः पादात pos=n,g=m,c=1,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रापयन्तु प्रापय् pos=v,p=3,n=p,l=lot
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s