Original

सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः ।अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया ॥ ६ ॥

Segmented

सात्यकिः केकयाः च एव पाण्डवः च धनंजयः अभिद्रवन्तु वेगेन भारद्वाज-वध-ईप्सया

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अभिद्रवन्तु अभिद्रु pos=v,p=3,n=p,l=lot
वेगेन वेग pos=n,g=m,c=3,n=s
भारद्वाज भारद्वाज pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s