Original

ततः प्रववृते युद्धं पुनरेव विशां पते ।लोके लोकविनाशाय परं लोकमभीप्सताम् ॥ ५० ॥

Segmented

ततः प्रववृते युद्धम् पुनः एव विशाम् पते लोके लोक-विनाशाय परम् लोकम् अभीप्सताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
लोक लोक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
परम् पर pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अभीप्सताम् अभीप्स् pos=va,g=m,c=6,n=p,f=part