Original

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ।द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ॥ ५ ॥

Segmented

नकुलः सहदेवः च द्रौपदेयाः प्रभद्रकाः द्रुपदः च विराटः च पुत्र-भ्रातृ-समन्वितौ

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
भ्रातृ भ्रातृ pos=n,comp=y
समन्वितौ समन्वित pos=a,g=m,c=1,n=d