Original

यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् ।तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः ॥ ४९ ॥

Segmented

यथा चन्द्र-उदय-उद्धूतः क्षुभितः सागरो भवेत् तथा चन्द्र-उदय-उद्धूतः स बभूव बल-अर्णवः

Analysis

Word Lemma Parse
यथा यथा pos=i
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
क्षुभितः क्षुभ् pos=va,g=m,c=1,n=s,f=part
सागरो सागर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s