Original

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे ।विचेरुर्न विचेरुश्च राजन्नक्तंचरास्ततः ॥ ४७ ॥

Segmented

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे विचेरुः न विचेरुः च राजन् नक्तंचराः ततस्

Analysis

Word Lemma Parse
प्रतिप्रकाशिते प्रतिप्रकाश् pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
दिवाभूते दिवाभूत pos=a,g=m,c=7,n=s
निशाकरे निशाकर pos=n,g=m,c=7,n=s
विचेरुः विचर् pos=v,p=3,n=p,l=lit
pos=i
विचेरुः विचर् pos=v,p=3,n=p,l=lit
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नक्तंचराः नक्तंचर pos=n,g=m,c=1,n=p
ततस् ततस् pos=i