Original

ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् ।अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ॥ ४६ ॥

Segmented

ततो मुहूर्ताद् भुवनम् ज्योतिः-भूतम् इव अभवत् अप्रख्यम् अप्रकाशम् च जगाम आशु तमः तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
भुवनम् भुवन pos=n,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
अप्रख्यम् अप्रख्य pos=a,g=n,c=1,n=s
अप्रकाशम् अप्रकाश pos=a,g=n,c=1,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
तमः तमस् pos=n,g=n,c=1,n=s
तथा तथा pos=i