Original

उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः ।पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा ॥ ४५ ॥

Segmented

उत्सारयन्तः प्रभया तमः ते चन्द्र-रश्मयः पर्यगच्छञ् शनैः सर्वा दिशः खम् च क्षितिम् तथा

Analysis

Word Lemma Parse
उत्सारयन्तः उत्सारय् pos=va,g=m,c=1,n=p,f=part
प्रभया प्रभा pos=n,g=f,c=3,n=s
तमः तमस् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
रश्मयः रश्मि pos=n,g=m,c=1,n=p
पर्यगच्छञ् परिगम् pos=v,p=3,n=p,l=lan
शनैः शनैस् pos=i
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
तथा तथा pos=i