Original

अरुणस्य तु तस्यानु जातरूपसमप्रभम् ।रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ॥ ४४ ॥

Segmented

अरुणस्य तु तस्य अनु जातरूप-सम-प्रभम् रश्मि-जालम् महत् चन्द्रः मन्दम् मन्दम् अवासृजत्

Analysis

Word Lemma Parse
अरुणस्य अरुण pos=n,g=m,c=6,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अनु अनु pos=i
जातरूप जातरूप pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
रश्मि रश्मि pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan