Original

ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः ।अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः ॥ ४३ ॥

Segmented

ततो मुहूर्ताद् भगवान् पुरस्तात् शशलक्षणः अरुणम् दर्शयामास ग्रसञ् ज्योतिः-प्रभम् प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
शशलक्षणः शशलक्षण pos=n,g=m,c=1,n=s
अरुणम् अरुण pos=n,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
ग्रसञ् ग्रस् pos=va,g=m,c=1,n=s,f=part
ज्योतिः ज्योतिस् pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s