Original

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥ ४२ ॥

Segmented

ततः कुमुदनाथेन कामिनी-गण्ड-पाण्डुना नेत्र-आनन्देन चन्द्रेण माहेन्द्री दिग् अलंकृता

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुमुदनाथेन कुमुदनाथ pos=n,g=m,c=3,n=s
कामिनी कामिनी pos=n,comp=y
गण्ड गण्ड pos=n,comp=y
पाण्डुना पाण्डु pos=a,g=m,c=3,n=s
नेत्र नेत्र pos=n,comp=y
आनन्देन आनन्द pos=n,g=m,c=3,n=s
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
माहेन्द्री माहेन्द्र pos=a,g=f,c=1,n=s
दिग् दिश् pos=n,g=f,c=1,n=s
अलंकृता अलंकृ pos=va,g=f,c=1,n=s,f=part