Original

ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः ।कुम्भेषु लीनाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम् ॥ ४१ ॥

Segmented

ते क्षत्रियाः कुण्डलिनो युवानः परस्परम् सायक-विक्षन्-अङ्गाः कुम्भेषु लीनाः सुषुपुः गजानाम् कुचेषु लग्ना इव कामिनीनाम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
कुण्डलिनो कुण्डलिन् pos=a,g=m,c=1,n=p
युवानः युवन् pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
सायक सायक pos=n,comp=y
विक्षन् विक्षन् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
कुम्भेषु कुम्भ pos=n,g=m,c=7,n=p
लीनाः ली pos=va,g=m,c=1,n=p,f=part
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
गजानाम् गज pos=n,g=m,c=6,n=p
कुचेषु कुच pos=n,g=m,c=7,n=p
लग्ना लग् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
कामिनीनाम् कामिनी pos=n,g=f,c=6,n=p