Original

जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः ।अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ॥ ४ ॥

Segmented

जनमेजयः शिखण्डी च दौर्मुखि च यशोधनः अभिद्रवन्तु संहृष्टाः कुम्भयोनिम् समन्ततः

Analysis

Word Lemma Parse
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
दौर्मुखि दौर्मुखि pos=n,g=m,c=1,n=s
pos=i
यशोधनः यशोधन pos=n,g=m,c=1,n=s
अभिद्रवन्तु अभिद्रु pos=v,p=3,n=p,l=lot
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
कुम्भयोनिम् कुम्भयोनि pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i