Original

समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् ।हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः ।सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥ ३९ ॥

Segmented

समाम् च विषमाम् चक्रुः खुर-अग्रैः विक्षताम् महीम् हयाः काञ्चन-योक्त्राः च केसर-आलम्बिन् युगैः सुषुपुः तत्र राज-इन्द्र युक्ता वाहेषु सर्वशः

Analysis

Word Lemma Parse
समाम् सम pos=n,g=f,c=2,n=s
pos=i
विषमाम् विषम pos=a,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
खुर खुर pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
विक्षताम् विक्षन् pos=va,g=f,c=2,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
हयाः हय pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
योक्त्राः योक्त्र pos=n,g=m,c=1,n=p
pos=i
केसर केसर pos=n,comp=y
आलम्बिन् आलम्बिन् pos=a,g=n,c=3,n=p
युगैः युग pos=n,g=n,c=3,n=p
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
वाहेषु वाह pos=n,g=m,c=7,n=p
सर्वशः सर्वशस् pos=i