Original

गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले ।विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ॥ ३८ ॥

Segmented

गजाः शुशुभिरे तत्र निःश्वसन्तो मही-तले विशीर्णा गिरयो यद्वत् निःश्वस् महा-उरगैः

Analysis

Word Lemma Parse
गजाः गज pos=n,g=m,c=1,n=p
शुशुभिरे शुभ् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
निःश्वसन्तो निःश्वस् pos=va,g=m,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
विशीर्णा विशृ pos=va,g=m,c=1,n=p,f=part
गिरयो गिरि pos=n,g=m,c=1,n=p
यद्वत् यद्वत् pos=i
निःश्वस् निःश्वस् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p