Original

सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः ।सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥ ३६ ॥

Segmented

स आयुधाः स गदा च एव स खड्गाः स परश्वधाः स प्रास-कवचाः च अन्ये नराः सुप्ताः पृथक् पृथक्

Analysis

Word Lemma Parse
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
pos=i
गदा गदा pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
pos=i
खड्गाः खड्ग pos=n,g=m,c=1,n=p
pos=i
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
pos=i
प्रास प्रास pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
सुप्ताः स्वप् pos=va,g=m,c=1,n=p,f=part
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i