Original

अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे ।गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥ ३५ ॥

Segmented

अश्व-पृष्ठेषु च अपि अन्ये रथनीडेषु च अपरे गज-स्कन्ध-गताः च अन्ये शेरते च अपरे क्षितौ

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
पृष्ठेषु पृष्ठ pos=n,g=n,c=7,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
रथनीडेषु रथनीड pos=n,g=m,c=7,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s