Original

इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः ।निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते ॥ ३४ ॥

Segmented

इति ते तम् नर-व्याघ्रम् प्रशंसन्तो महा-रथाः निद्रया समवाक्षिप्ताः तूष्णीम् आसन् विशाम् पते

Analysis

Word Lemma Parse
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
प्रशंसन्तो प्रशंस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
निद्रया निद्रा pos=n,g=f,c=3,n=s
समवाक्षिप्ताः समवाक्षिप् pos=va,g=m,c=1,n=p,f=part
तूष्णीम् तूष्णीम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s