Original

यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते ।मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ॥ ३३ ॥

Segmented

यत् च आश्वस्ताः ते इच्छामः शर्म पार्थ तद् अस्तु ते मनसः च प्रियान् अर्थान् वीर क्षिप्रम् अवाप्नुहि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
आश्वस्ताः आश्वस् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
इच्छामः इष् pos=v,p=1,n=p,l=lat
शर्म शर्मन् pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
प्रियान् प्रिय pos=a,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
वीर वीर pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot