Original

त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ ।धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ॥ ३२ ॥

Segmented

त्वयि वेदाः तथा अस्त्राणि त्वयि बुद्धि-पराक्रमौ धर्मः त्वे महा-बाहो दया भूतेषु च अनघ

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
तथा तथा pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
बुद्धि बुद्धि pos=n,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दया दया pos=n,g=f,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s