Original

सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत ।सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ॥ ३१ ॥

Segmented

सा तु सम्प्राप्य विश्रामम् ध्वजिनी तव भारत सुखम् आप्तवती वीरम् अर्जुनम् प्रत्यपूजयत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
सम्प्राप्य सम्प्राप् pos=vi
विश्रामम् विश्राम pos=n,g=m,c=2,n=s
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आप्तवती आप् pos=va,g=f,c=1,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan