Original

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् ।सशरः कवची खड्गी धन्वी च परतापनः ।अभिद्रव रणे हृष्टो न च ते भीः कथंचन ॥ ३ ॥

Segmented

त्वम् हि द्रोण-विनाशाय समुत्पन्नो हुताशनात् स शरः कवची खड्गी धन्वी च पर-तापनः अभिद्रव रणे हृष्टो न च ते भीः कथंचन

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
द्रोण द्रोण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
समुत्पन्नो समुत्पद् pos=va,g=m,c=1,n=s,f=part
हुताशनात् हुताशन pos=n,g=m,c=5,n=s
pos=i
शरः शर pos=n,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
pos=i
पर पर pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
अभिद्रव अभिद्रु pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भीः भी pos=n,g=f,c=1,n=s
कथंचन कथंचन pos=i