Original

तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते ।अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥ २६ ॥

Segmented

तद् वचः सर्व-धर्म-ज्ञाः धार्मिकस्य निशम्य ते अरोचयन्त सैन्यानि तथा च अन्योन्यम् अब्रुवन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
धार्मिकस्य धार्मिक pos=a,g=m,c=6,n=s
निशम्य निशामय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
अरोचयन्त रोचय् pos=v,p=3,n=p,l=lan
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
तथा तथा pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan