Original

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः ।संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥ २५ ॥

Segmented

ततो विनिद्रा विश्रान्ताः चन्द्रमसि उदिते पुनः संसाधयिष्यथ अन्योन्यम् स्वर्गाय कुरु-पाण्डवाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विनिद्रा विनिद्र pos=a,g=m,c=1,n=p
विश्रान्ताः विश्रम् pos=va,g=m,c=1,n=p,f=part
चन्द्रमसि चन्द्रमस् pos=n,g=m,c=7,n=s
उदिते उदि pos=va,g=m,c=7,n=s,f=part
पुनः पुनर् pos=i
संसाधयिष्यथ संसाधय् pos=v,p=2,n=p,l=lrt
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p