Original

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः ।निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥ २४ ॥

Segmented

ते यूयम् यदि मन्यध्वम् उपारमत सैनिकाः निमीलयत च अत्र एव रण-भूमौ मुहूर्तकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
यदि यदि pos=i
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
उपारमत उपरम् pos=v,p=2,n=p,l=lan
सैनिकाः सैनिक pos=n,g=m,c=8,n=p
निमीलयत निमीलय् pos=v,p=2,n=p,l=lot
pos=i
अत्र अत्र pos=i
एव एव pos=i
रण रण pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
मुहूर्तकम् मुहूर्तक pos=n,g=n,c=2,n=s