Original

श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः ।तमसा चावृते सैन्ये रजसा बहुलेन च ॥ २३ ॥

Segmented

श्रान्ता भवन्तो निद्रा-अन्धाः सर्व एव स वाहनाः तमसा च आवृते सैन्ये रजसा बहुलेन च

Analysis

Word Lemma Parse
श्रान्ता श्रम् pos=va,g=m,c=1,n=p,f=part
भवन्तो भवत् pos=a,g=m,c=1,n=p
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
वाहनाः वाहन pos=n,g=m,c=1,n=p
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
आवृते आवृ pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
बहुलेन बहुल pos=a,g=n,c=3,n=s
pos=i