Original

तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः ।उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः ॥ २२ ॥

Segmented

तेषाम् एतादृशीम् चेष्टाम् विज्ञाय पुरुष-ऋषभः उवाच वाक्यम् बीभत्सुः उच्चैः संनादयन् दिशः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एतादृशीम् एतादृश pos=a,g=f,c=2,n=s
चेष्टाम् चेष्टा pos=n,g=f,c=2,n=s
विज्ञाय विज्ञा pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
उच्चैः उच्चैस् pos=i
संनादयन् संनादय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p