Original

हन्यमानं तथात्मानं परेभ्यो बहवो जनाः ।नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ॥ २१ ॥

Segmented

हन्यमानम् तथा आत्मानम् परेभ्यो बहवो जनाः न अभ्यजानन्त समरे निद्रया मोहिता भृशम्

Analysis

Word Lemma Parse
हन्यमानम् हन् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परेभ्यो पर pos=n,g=m,c=5,n=p
बहवो बहु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
pos=i
अभ्यजानन्त अभिज्ञा pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
निद्रया निद्रा pos=n,g=f,c=3,n=s
मोहिता मोहय् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i