Original

संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् ।जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे ॥ २० ॥

Segmented

संमर्द्य अन्ये रणे केचिद् निद्रा-अन्धाः च परस्परम् जघ्नुः शूरा रणे राजन् तस्मिन् तमसि दारुणे

Analysis

Word Lemma Parse
संमर्द्य संमर्दय् pos=vi
अन्ये अन्य pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
शूरा शूर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s