Original

स्वप्नायमानास्त्वपरे परानिति विचेतसः ।आत्मानं समरे जघ्नुः स्वानेव च परानपि ॥ १८ ॥

Segmented

स्वप्नाय् तु अपरे परान् इति विचेतसः आत्मानम् समरे जघ्नुः स्वान् एव च परान् अपि

Analysis

Word Lemma Parse
स्वप्नाय् स्वप्नाय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अपरे अपर pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
इति इति pos=i
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
स्वान् स्व pos=a,g=m,c=2,n=p
एव एव pos=i
pos=i
परान् पर pos=n,g=m,c=2,n=p
अपि अपि pos=i