Original

निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः ।तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् ॥ १७ ॥

Segmented

निद्रा-अन्धाः नो बुबुधिरे कांचिद् चेष्टाम् नराधिपाः ते ऽन्योन्यम् समरे योधाः प्रेषयन्त यम-क्षयम्

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
नो नो pos=i
बुबुधिरे बुध् pos=v,p=3,n=p,l=lit
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
चेष्टाम् चेष्टा pos=n,g=f,c=2,n=s
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
प्रेषयन्त प्रेषय् pos=v,p=3,n=p,l=lan
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s