Original

शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः ।गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत ॥ १६ ॥

Segmented

शस्त्राणि अन्ये समुत्सृज्य निद्रा-अन्धाः शेरते जनाः गजेषु अन्ये रथेषु अन्ये हयेषु अन्ये च भारत

Analysis

Word Lemma Parse
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
समुत्सृज्य समुत्सृज् pos=vi
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
गजेषु गज pos=n,g=m,c=7,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
रथेषु रथ pos=n,g=m,c=7,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
हयेषु हय pos=n,g=m,c=7,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s