Original

अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः ।सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ।तव चैव परेषां च गतास्त्रा विगतेषवः ॥ १४ ॥

Segmented

अहो रात्रिः समाजज्ञे निद्रा-अन्धानाम् विशेषतः सर्वे हि आसन् निरुत्साहाः क्षत्रिया दीन-चेतसः तव च एव परेषाम् च गत-अस्त्राः विगत-इषवः

Analysis

Word Lemma Parse
अहो अहो pos=i
रात्रिः रात्रि pos=n,g=f,c=1,n=s
समाजज्ञे समाजन् pos=v,p=3,n=s,l=lit
निद्रा निद्रा pos=n,comp=y
अन्धानाम् अन्ध pos=a,g=m,c=6,n=p
विशेषतः विशेषतः pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
निरुत्साहाः निरुत्साह pos=a,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
दीन दीन pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
गत गम् pos=va,comp=y,f=part
अस्त्राः अस्त्र pos=n,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
इषवः इषु pos=n,g=m,c=1,n=p