Original

त्रियामा रजनी चैषा घोररूपा भयानका ।सहस्रयामप्रतिमा बभूव प्राणहारिणी ।वध्यतां च तथा तेषां क्षतानां च विशेषतः ॥ १३ ॥

Segmented

त्रि-यामा रजनी च एषा घोर-रूपा भयानका सहस्र-याम-प्रतिमा बभूव प्राण-हारिणी वध्यताम् च तथा तेषाम् क्षतानाम् च विशेषतः

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
यामा याम pos=n,g=f,c=1,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
घोर घोर pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
भयानका भयानक pos=a,g=f,c=1,n=s
सहस्र सहस्र pos=n,comp=y
याम याम pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
प्राण प्राण pos=n,comp=y
हारिणी हारिन् pos=a,g=f,c=1,n=s
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
pos=i
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
क्षतानाम् क्षन् pos=va,g=m,c=6,n=p,f=part
pos=i
विशेषतः विशेषतः pos=i