Original

निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे ।नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः ॥ १२ ॥

Segmented

निद्रा-अन्धाः ते महा-राज परिश्रान्ताः च संयुगे न अभ्यपद्यन्त समरे कांचिद् चेष्टाम् महा-रथाः

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परिश्रान्ताः परिश्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
अभ्यपद्यन्त अभिपद् pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
चेष्टाम् चेष्टा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p