Original

ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् ।पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥ ११ ॥

Segmented

ततः प्रववृते युद्धम् श्रान्त-वाहन-सैनिकम् पाण्डवानाम् कुरूणाम् च गर्जताम् इतरेतरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
श्रान्त श्रम् pos=va,comp=y,f=part
वाहन वाहन pos=n,comp=y
सैनिकम् सैनिक pos=n,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s