Original

ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् ।अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम् ॥ १० ॥

Segmented

ततो दुर्योधनो राजा सर्व-उद्योगेन पाण्डवान् अभ्यद्रवत् सु संक्रुद्धः इच्छन् द्रोणस्य जीवितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
उद्योगेन उद्योग pos=n,g=m,c=3,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s