Original

संजय उवाच ।घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् ।दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः ॥ १ ॥

Segmented

संजय उवाच घटोत्कचे तु निहते सूतपुत्रेण ताम् निशाम् दुःख-अमर्ष-वशम् प्राप्तो धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
दुःख दुःख pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s