Original

तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता ।दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥ ८ ॥

Segmented

तस्य हस्त-स्थिता शक्तिः कालरात्रिः इव उद्यता दैव-उपहत-बुद्धि-त्वात् न ताम् कर्णो विमुक्तवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
हस्त हस्त pos=n,comp=y
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
शक्तिः शक्ति pos=n,g=f,c=1,n=s
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
इव इव pos=i
उद्यता उद्यम् pos=va,g=f,c=1,n=s,f=part
दैव दैव pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
विमुक्तवान् विमुच् pos=va,g=m,c=2,n=p,f=part