Original

दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया ।न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥ ७ ॥

Segmented

दैवम् एव परम् मन्ये यत् कर्णो हस्त-संस्थया न जघान रणे पार्थम् कृष्णम् वा देवकी-सुतम्

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
हस्त हस्त pos=n,comp=y
संस्थया संस्थ pos=a,g=f,c=3,n=s
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
वा वा pos=i
देवकी देवकी pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s