Original

सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः ।इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥ ६२ ॥

Segmented

सेवेथाः परम-प्रीतः यतो धर्मः ततस् जयः इति उक्त्वा पाण्डवम् व्यासः तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
सेवेथाः सेव् pos=v,p=2,n=s,l=vidhilin
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan