Original

नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय ।आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥ ६१ ॥

Segmented

नित्यम् च पुरुष-व्याघ्र धर्मम् एव विचिन्तय आनृशंस्यम् तपो दानम् क्षमाम् सत्यम् च पाण्डव

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
विचिन्तय विचिन्तय् pos=v,p=2,n=s,l=lot
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
दानम् दान pos=n,g=n,c=2,n=s
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s