Original

भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः ।कौरवान्समरे राजन्नभियुध्यस्व भारत ।पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ॥ ६० ॥

Segmented

भ्रातृभिः सहितः सर्वैः पार्थिवैः च महात्मभिः कौरवान् समरे राजन्न् अभियुध्यस्व भारत पञ्चमे दिवसे च एव पृथिवी ते भविष्यति

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
कौरवान् कौरव pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभियुध्यस्व अभियुध् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
पञ्चमे पञ्चम pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt