Original

ततः प्रभातसमये राजन्कर्णस्य दैवतैः ।अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः ॥ ६ ॥

Segmented

ततः प्रभात-समये राजन् कर्णस्य दैवतैः अन्येषाम् च एव योधानाम् सा बुद्धिः नश्यते पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
नश्यते नश् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i